ऋञ्जक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
സംബോധന
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
ദ്വിതീയാ
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
തൃതീയാ
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
ചതുർഥീ
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
പഞ്ചമീ
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ഷഷ്ഠീ
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
സപ്തമീ
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
സംബോധന
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
ദ്വിതീയാ
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
തൃതീയാ
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
ചതുർഥീ
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
പഞ്ചമീ
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ഷഷ്ഠീ
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
സപ്തമീ
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु


മറ്റുള്ളവ