ऋञ्जक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
સંબોધન
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
દ્વિતીયા
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
તૃતીયા
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
ચતુર્થી
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
પંચમી
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ષષ્ઠી
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
સપ્તમી
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
સંબોધન
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
દ્વિતીયા
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
તૃતીયા
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
ચતુર્થી
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
પંચમી
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ષષ્ઠી
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
સપ્તમી
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु


અન્ય