ऋञ्जक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
সম্বোধন
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
দ্বিতীয়া
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
তৃতীয়া
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
চতুৰ্থী
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
পঞ্চমী
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ষষ্ঠী
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
সপ্তমী
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
সম্বোধন
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
দ্বিতীয়া
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
তৃতীয়া
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
চতুৰ্থী
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
পঞ্চমী
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ষষ্ঠী
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
সপ্তমী
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु


অন্য