ऋच्छनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
ദ്വിതീയാ
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
തൃതീയാ
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
ചതുർഥീ
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
പഞ്ചമീ
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ഷഷ്ഠീ
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
സപ്തമീ
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
ദ്വിതീയാ
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
തൃതീയാ
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
ചതുർഥീ
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
പഞ്ചമീ
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ഷഷ്ഠീ
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
സപ്തമീ
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु


മറ്റുള്ളവ