ऋच्छनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
দ্বিতীয়া
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
তৃতীয়া
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
চতুৰ্থী
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
পঞ্চমী
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ষষ্ঠী
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
সপ্তমী
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
দ্বিতীয়া
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
তৃতীয়া
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
চতুৰ্থী
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
পঞ্চমী
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ষষ্ঠী
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
সপ্তমী
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु


অন্য