ऋच्छक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
സംബോധന
ऋच्छक
ऋच्छकौ
ऋच्छकाः
ദ്വിതീയാ
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
തൃതീയാ
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
ചതുർഥീ
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
പഞ്ചമീ
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ഷഷ്ഠീ
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
സപ്തമീ
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
സംബോധന
ऋच्छक
ऋच्छकौ
ऋच्छकाः
ദ്വിതീയാ
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
തൃതീയാ
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
ചതുർഥീ
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
പഞ്ചമീ
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ഷഷ്ഠീ
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
സപ്തമീ
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु


മറ്റുള്ളവ