ऋच्छक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
સંબોધન
ऋच्छक
ऋच्छकौ
ऋच्छकाः
દ્વિતીયા
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
તૃતીયા
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
ચતુર્થી
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
પંચમી
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ષષ્ઠી
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
સપ્તમી
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
સંબોધન
ऋच्छक
ऋच्छकौ
ऋच्छकाः
દ્વિતીયા
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
તૃતીયા
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
ચતુર્થી
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
પંચમી
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ષષ્ઠી
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
સપ્તમી
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु


અન્ય