ऋच्छक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
সম্বোধন
ऋच्छक
ऋच्छकौ
ऋच्छकाः
দ্বিতীয়া
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
তৃতীয়া
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
চতুৰ্থী
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
পঞ্চমী
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ষষ্ঠী
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
সপ্তমী
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
সম্বোধন
ऋच्छक
ऋच्छकौ
ऋच्छकाः
দ্বিতীয়া
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
তৃতীয়া
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
চতুৰ্থী
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
পঞ্চমী
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ষষ্ঠী
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
সপ্তমী
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु


অন্য