ऋक्ष ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ऋक्षम्
ऋक्षे
ऋक्षाणि
സംബോധന
ऋक्ष
ऋक्षे
ऋक्षाणि
ദ്വിതീയാ
ऋक्षम्
ऋक्षे
ऋक्षाणि
തൃതീയാ
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
ചതുർഥീ
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
പഞ്ചമീ
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ഷഷ്ഠീ
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
സപ്തമീ
ऋक्षे
ऋक्षयोः
ऋक्षेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ऋक्षम्
ऋक्षे
ऋक्षाणि
സംബോധന
ऋक्ष
ऋक्षे
ऋक्षाणि
ദ്വിതീയാ
ऋक्षम्
ऋक्षे
ऋक्षाणि
തൃതീയാ
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
ചതുർഥീ
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
പഞ്ചമീ
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ഷഷ്ഠീ
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
സപ്തമീ
ऋक्षे
ऋक्षयोः
ऋक्षेषु


മറ്റുള്ളവ