ऋक्ष શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऋक्षम्
ऋक्षे
ऋक्षाणि
સંબોધન
ऋक्ष
ऋक्षे
ऋक्षाणि
દ્વિતીયા
ऋक्षम्
ऋक्षे
ऋक्षाणि
તૃતીયા
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
ચતુર્થી
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
પંચમી
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ષષ્ઠી
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
સપ્તમી
ऋक्षे
ऋक्षयोः
ऋक्षेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऋक्षम्
ऋक्षे
ऋक्षाणि
સંબોધન
ऋक्ष
ऋक्षे
ऋक्षाणि
દ્વિતીયા
ऋक्षम्
ऋक्षे
ऋक्षाणि
તૃતીયા
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
ચતુર્થી
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
પંચમી
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ષષ્ઠી
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
સપ્તમી
ऋक्षे
ऋक्षयोः
ऋक्षेषु


અન્ય