ऋक्ष শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ऋक्षम्
ऋक्षे
ऋक्षाणि
সম্বোধন
ऋक्ष
ऋक्षे
ऋक्षाणि
দ্বিতীয়া
ऋक्षम्
ऋक्षे
ऋक्षाणि
তৃতীয়া
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
চতুৰ্থী
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
পঞ্চমী
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ষষ্ঠী
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
সপ্তমী
ऋक्षे
ऋक्षयोः
ऋक्षेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ऋक्षम्
ऋक्षे
ऋक्षाणि
সম্বোধন
ऋक्ष
ऋक्षे
ऋक्षाणि
দ্বিতীয়া
ऋक्षम्
ऋक्षे
ऋक्षाणि
তৃতীয়া
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
চতুৰ্থী
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
পঞ্চমী
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ষষ্ঠী
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
সপ্তমী
ऋक्षे
ऋक्षयोः
ऋक्षेषु


অন্য