ऊर्णुवितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऊर्णुवितव्यः
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
સંબોધન
ऊर्णुवितव्य
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
દ્વિતીયા
ऊर्णुवितव्यम्
ऊर्णुवितव्यौ
ऊर्णुवितव्यान्
તૃતીયા
ऊर्णुवितव्येन
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्यैः
ચતુર્થી
ऊर्णुवितव्याय
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
પંચમી
ऊर्णुवितव्यात् / ऊर्णुवितव्याद्
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ષષ્ઠી
ऊर्णुवितव्यस्य
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
સપ્તમી
ऊर्णुवितव्ये
ऊर्णुवितव्ययोः
ऊर्णुवितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऊर्णुवितव्यः
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
સંબોધન
ऊर्णुवितव्य
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
દ્વિતીયા
ऊर्णुवितव्यम्
ऊर्णुवितव्यौ
ऊर्णुवितव्यान्
તૃતીયા
ऊर्णुवितव्येन
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्यैः
ચતુર્થી
ऊर्णुवितव्याय
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
પંચમી
ऊर्णुवितव्यात् / ऊर्णुवितव्याद्
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ષષ્ઠી
ऊर्णुवितव्यस्य
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
સપ્તમી
ऊर्णुवितव्ये
ऊर्णुवितव्ययोः
ऊर्णुवितव्येषु


અન્ય