ऊर्ज શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऊर्जः
ऊर्जौ
ऊर्जाः
સંબોધન
ऊर्ज
ऊर्जौ
ऊर्जाः
દ્વિતીયા
ऊर्जम्
ऊर्जौ
ऊर्जान्
તૃતીયા
ऊर्जेन
ऊर्जाभ्याम्
ऊर्जैः
ચતુર્થી
ऊर्जाय
ऊर्जाभ्याम्
ऊर्जेभ्यः
પંચમી
ऊर्जात् / ऊर्जाद्
ऊर्जाभ्याम्
ऊर्जेभ्यः
ષષ્ઠી
ऊर्जस्य
ऊर्जयोः
ऊर्जानाम्
સપ્તમી
ऊर्जे
ऊर्जयोः
ऊर्जेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऊर्जः
ऊर्जौ
ऊर्जाः
સંબોધન
ऊर्ज
ऊर्जौ
ऊर्जाः
દ્વિતીયા
ऊर्जम्
ऊर्जौ
ऊर्जान्
તૃતીયા
ऊर्जेन
ऊर्जाभ्याम्
ऊर्जैः
ચતુર્થી
ऊर्जाय
ऊर्जाभ्याम्
ऊर्जेभ्यः
પંચમી
ऊर्जात् / ऊर्जाद्
ऊर्जाभ्याम्
ऊर्जेभ्यः
ષષ્ઠી
ऊर्जस्य
ऊर्जयोः
ऊर्जानाम्
સપ્તમી
ऊर्जे
ऊर्जयोः
ऊर्जेषु


અન્ય