ऊरव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ऊरव्यः
ऊरव्यौ
ऊरव्याः
സംബോധന
ऊरव्य
ऊरव्यौ
ऊरव्याः
ദ്വിതീയാ
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
തൃതീയാ
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
ചതുർഥീ
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
പഞ്ചമീ
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
ഷഷ്ഠീ
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
സപ്തമീ
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ऊरव्यः
ऊरव्यौ
ऊरव्याः
സംബോധന
ऊरव्य
ऊरव्यौ
ऊरव्याः
ദ്വിതീയാ
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
തൃതീയാ
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
ചതുർഥീ
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
പഞ്ചമീ
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
ഷഷ്ഠീ
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
സപ്തമീ
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु