ऊरव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऊरव्यः
ऊरव्यौ
ऊरव्याः
સંબોધન
ऊरव्य
ऊरव्यौ
ऊरव्याः
દ્વિતીયા
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
તૃતીયા
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
ચતુર્થી
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
પંચમી
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
ષષ્ઠી
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
સપ્તમી
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऊरव्यः
ऊरव्यौ
ऊरव्याः
સંબોધન
ऊरव्य
ऊरव्यौ
ऊरव्याः
દ્વિતીયા
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
તૃતીયા
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
ચતુર્થી
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
પંચમી
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
ષષ્ઠી
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
સપ્તમી
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु