ऊनयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
സംബോധന
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
ദ്വിതീയാ
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
തൃതീയാ
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
ചതുർഥീ
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
പഞ്ചമീ
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
ഷഷ്ഠീ
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
സപ്തമീ
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
സംബോധന
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
ദ്വിതീയാ
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
തൃതീയാ
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
ചതുർഥീ
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
പഞ്ചമീ
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
ഷഷ്ഠീ
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
സപ്തമീ
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु


മറ്റുള്ളവ