ऊनयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
સંબોધન
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
દ્વિતીયા
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
તૃતીયા
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
ચતુર્થી
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
પંચમી
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
ષષ્ઠી
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
સપ્તમી
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
સંબોધન
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
દ્વિતીયા
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
તૃતીયા
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
ચતુર્થી
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
પંચમી
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
ષષ્ઠી
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
સપ્તમી
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु


અન્ય