ऊनयितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
সম্বোধন
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
দ্বিতীয়া
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
তৃতীয়া
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
চতুৰ্থী
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
পঞ্চমী
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
ষষ্ঠী
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
সপ্তমী
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
সম্বোধন
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
দ্বিতীয়া
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
তৃতীয়া
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
চতুৰ্থী
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
পঞ্চমী
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
ষষ্ঠী
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
সপ্তমী
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु


অন্য