उष्णिह् શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उष्णिक् / उष्णिग्
उष्णिहौ
उष्णिहः
સંબોધન
उष्णिक् / उष्णिग्
उष्णिहौ
उष्णिहः
દ્વિતીયા
उष्णिहम्
उष्णिहौ
उष्णिहः
તૃતીયા
उष्णिहा
उष्णिग्भ्याम्
उष्णिग्भिः
ચતુર્થી
उष्णिहे
उष्णिग्भ्याम्
उष्णिग्भ्यः
પંચમી
उष्णिहः
उष्णिग्भ्याम्
उष्णिग्भ्यः
ષષ્ઠી
उष्णिहः
उष्णिहोः
उष्णिहाम्
સપ્તમી
उष्णिहि
उष्णिहोः
उष्णिक्षु
એક.
દ્વિ
બહુ.
પ્રથમા
उष्णिक् / उष्णिग्
उष्णिहौ
उष्णिहः
સંબોધન
उष्णिक् / उष्णिग्
उष्णिहौ
उष्णिहः
દ્વિતીયા
उष्णिहम्
उष्णिहौ
उष्णिहः
તૃતીયા
उष्णिहा
उष्णिग्भ्याम्
उष्णिग्भिः
ચતુર્થી
उष्णिहे
उष्णिग्भ्याम्
उष्णिग्भ्यः
પંચમી
उष्णिहः
उष्णिग्भ्याम्
उष्णिग्भ्यः
ષષ્ઠી
उष्णिहः
उष्णिहोः
उष्णिहाम्
સપ્તમી
उष्णिहि
उष्णिहोः
उष्णिक्षु