उष्णता ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
उष्णता
उष्णते
उष्णताः
സംബോധന
उष्णते
उष्णते
उष्णताः
ദ്വിതീയാ
उष्णताम्
उष्णते
उष्णताः
തൃതീയാ
उष्णतया
उष्णताभ्याम्
उष्णताभिः
ചതുർഥീ
उष्णतायै
उष्णताभ्याम्
उष्णताभ्यः
പഞ്ചമീ
उष्णतायाः
उष्णताभ्याम्
उष्णताभ्यः
ഷഷ്ഠീ
उष्णतायाः
उष्णतयोः
उष्णतानाम्
സപ്തമീ
उष्णतायाम्
उष्णतयोः
उष्णतासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
उष्णता
उष्णते
उष्णताः
സംബോധന
उष्णते
उष्णते
उष्णताः
ദ്വിതീയാ
उष्णताम्
उष्णते
उष्णताः
തൃതീയാ
उष्णतया
उष्णताभ्याम्
उष्णताभिः
ചതുർഥീ
उष्णतायै
उष्णताभ्याम्
उष्णताभ्यः
പഞ്ചമീ
उष्णतायाः
उष्णताभ्याम्
उष्णताभ्यः
ഷഷ്ഠീ
उष्णतायाः
उष्णतयोः
उष्णतानाम्
സപ്തമീ
उष्णतायाम्
उष्णतयोः
उष्णतासु