उष्णकाल શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उष्णकालः
उष्णकालौ
उष्णकालाः
સંબોધન
उष्णकाल
उष्णकालौ
उष्णकालाः
દ્વિતીયા
उष्णकालम्
उष्णकालौ
उष्णकालान्
તૃતીયા
उष्णकालेन
उष्णकालाभ्याम्
उष्णकालैः
ચતુર્થી
उष्णकालाय
उष्णकालाभ्याम्
उष्णकालेभ्यः
પંચમી
उष्णकालात् / उष्णकालाद्
उष्णकालाभ्याम्
उष्णकालेभ्यः
ષષ્ઠી
उष्णकालस्य
उष्णकालयोः
उष्णकालानाम्
સપ્તમી
उष्णकाले
उष्णकालयोः
उष्णकालेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उष्णकालः
उष्णकालौ
उष्णकालाः
સંબોધન
उष्णकाल
उष्णकालौ
उष्णकालाः
દ્વિતીયા
उष्णकालम्
उष्णकालौ
उष्णकालान्
તૃતીયા
उष्णकालेन
उष्णकालाभ्याम्
उष्णकालैः
ચતુર્થી
उष्णकालाय
उष्णकालाभ्याम्
उष्णकालेभ्यः
પંચમી
उष्णकालात् / उष्णकालाद्
उष्णकालाभ्याम्
उष्णकालेभ्यः
ષષ્ઠી
उष्णकालस्य
उष्णकालयोः
उष्णकालानाम्
સપ્તમી
उष्णकाले
उष्णकालयोः
उष्णकालेषु