उषःकल શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उषःकलः
उषःकलौ
उषःकलाः
સંબોધન
उषःकल
उषःकलौ
उषःकलाः
દ્વિતીયા
उषःकलम्
उषःकलौ
उषःकलान्
તૃતીયા
उषःकलेन
उषःकलाभ्याम्
उषःकलैः
ચતુર્થી
उषःकलाय
उषःकलाभ्याम्
उषःकलेभ्यः
પંચમી
उषःकलात् / उषःकलाद्
उषःकलाभ्याम्
उषःकलेभ्यः
ષષ્ઠી
उषःकलस्य
उषःकलयोः
उषःकलानाम्
સપ્તમી
उषःकले
उषःकलयोः
उषःकलेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उषःकलः
उषःकलौ
उषःकलाः
સંબોધન
उषःकल
उषःकलौ
उषःकलाः
દ્વિતીયા
उषःकलम्
उषःकलौ
उषःकलान्
તૃતીયા
उषःकलेन
उषःकलाभ्याम्
उषःकलैः
ચતુર્થી
उषःकलाय
उषःकलाभ्याम्
उषःकलेभ्यः
પંચમી
उषःकलात् / उषःकलाद्
उषःकलाभ्याम्
उषःकलेभ्यः
ષષ્ઠી
उषःकलस्य
उषःकलयोः
उषःकलानाम्
સપ્તમી
उषःकले
उषःकलयोः
उषःकलेषु