उल्लसित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
उल्लसितः
उल्लसितौ
उल्लसिताः
സംബോധന
उल्लसित
उल्लसितौ
उल्लसिताः
ദ്വിതീയാ
उल्लसितम्
उल्लसितौ
उल्लसितान्
തൃതീയാ
उल्लसितेन
उल्लसिताभ्याम्
उल्लसितैः
ചതുർഥീ
उल्लसिताय
उल्लसिताभ्याम्
उल्लसितेभ्यः
പഞ്ചമീ
उल्लसितात् / उल्लसिताद्
उल्लसिताभ्याम्
उल्लसितेभ्यः
ഷഷ്ഠീ
उल्लसितस्य
उल्लसितयोः
उल्लसितानाम्
സപ്തമീ
उल्लसिते
उल्लसितयोः
उल्लसितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
उल्लसितः
उल्लसितौ
उल्लसिताः
സംബോധന
उल्लसित
उल्लसितौ
उल्लसिताः
ദ്വിതീയാ
उल्लसितम्
उल्लसितौ
उल्लसितान्
തൃതീയാ
उल्लसितेन
उल्लसिताभ्याम्
उल्लसितैः
ചതുർഥീ
उल्लसिताय
उल्लसिताभ्याम्
उल्लसितेभ्यः
പഞ്ചമീ
उल्लसितात् / उल्लसिताद्
उल्लसिताभ्याम्
उल्लसितेभ्यः
ഷഷ്ഠീ
उल्लसितस्य
उल्लसितयोः
उल्लसितानाम्
സപ്തമീ
उल्लसिते
उल्लसितयोः
उल्लसितेषु


മറ്റുള്ളവ