उल्लसित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उल्लसितः
उल्लसितौ
उल्लसिताः
સંબોધન
उल्लसित
उल्लसितौ
उल्लसिताः
દ્વિતીયા
उल्लसितम्
उल्लसितौ
उल्लसितान्
તૃતીયા
उल्लसितेन
उल्लसिताभ्याम्
उल्लसितैः
ચતુર્થી
उल्लसिताय
उल्लसिताभ्याम्
उल्लसितेभ्यः
પંચમી
उल्लसितात् / उल्लसिताद्
उल्लसिताभ्याम्
उल्लसितेभ्यः
ષષ્ઠી
उल्लसितस्य
उल्लसितयोः
उल्लसितानाम्
સપ્તમી
उल्लसिते
उल्लसितयोः
उल्लसितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उल्लसितः
उल्लसितौ
उल्लसिताः
સંબોધન
उल्लसित
उल्लसितौ
उल्लसिताः
દ્વિતીયા
उल्लसितम्
उल्लसितौ
उल्लसितान्
તૃતીયા
उल्लसितेन
उल्लसिताभ्याम्
उल्लसितैः
ચતુર્થી
उल्लसिताय
उल्लसिताभ्याम्
उल्लसितेभ्यः
પંચમી
उल्लसितात् / उल्लसिताद्
उल्लसिताभ्याम्
उल्लसितेभ्यः
ષષ્ઠી
उल्लसितस्य
उल्लसितयोः
उल्लसितानाम्
સપ્તમી
उल्लसिते
उल्लसितयोः
उल्लसितेषु


અન્ય