उब्जित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
उब्जितः
उब्जितौ
उब्जिताः
സംബോധന
उब्जित
उब्जितौ
उब्जिताः
ദ്വിതീയാ
उब्जितम्
उब्जितौ
उब्जितान्
തൃതീയാ
उब्जितेन
उब्जिताभ्याम्
उब्जितैः
ചതുർഥീ
उब्जिताय
उब्जिताभ्याम्
उब्जितेभ्यः
പഞ്ചമീ
उब्जितात् / उब्जिताद्
उब्जिताभ्याम्
उब्जितेभ्यः
ഷഷ്ഠീ
उब्जितस्य
उब्जितयोः
उब्जितानाम्
സപ്തമീ
उब्जिते
उब्जितयोः
उब्जितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
उब्जितः
उब्जितौ
उब्जिताः
സംബോധന
उब्जित
उब्जितौ
उब्जिताः
ദ്വിതീയാ
उब्जितम्
उब्जितौ
उब्जितान्
തൃതീയാ
उब्जितेन
उब्जिताभ्याम्
उब्जितैः
ചതുർഥീ
उब्जिताय
उब्जिताभ्याम्
उब्जितेभ्यः
പഞ്ചമീ
उब्जितात् / उब्जिताद्
उब्जिताभ्याम्
उब्जितेभ्यः
ഷഷ്ഠീ
उब्जितस्य
उब्जितयोः
उब्जितानाम्
സപ്തമീ
उब्जिते
उब्जितयोः
उब्जितेषु


മറ്റുള്ളവ