उपसर्ग શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उपसर्गः
उपसर्गौ
उपसर्गाः
સંબોધન
उपसर्ग
उपसर्गौ
उपसर्गाः
દ્વિતીયા
उपसर्गम्
उपसर्गौ
उपसर्गान्
તૃતીયા
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
ચતુર્થી
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
પંચમી
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
ષષ્ઠી
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
સપ્તમી
उपसर्गे
उपसर्गयोः
उपसर्गेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उपसर्गः
उपसर्गौ
उपसर्गाः
સંબોધન
उपसर्ग
उपसर्गौ
उपसर्गाः
દ્વિતીયા
उपसर्गम्
उपसर्गौ
उपसर्गान्
તૃતીયા
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
ચતુર્થી
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
પંચમી
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
ષષ્ઠી
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
સપ્તમી
उपसर्गे
उपसर्गयोः
उपसर्गेषु