उपवेश શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उपवेशः
उपवेशौ
उपवेशाः
સંબોધન
उपवेश
उपवेशौ
उपवेशाः
દ્વિતીયા
उपवेशम्
उपवेशौ
उपवेशान्
તૃતીયા
उपवेशेन
उपवेशाभ्याम्
उपवेशैः
ચતુર્થી
उपवेशाय
उपवेशाभ्याम्
उपवेशेभ्यः
પંચમી
उपवेशात् / उपवेशाद्
उपवेशाभ्याम्
उपवेशेभ्यः
ષષ્ઠી
उपवेशस्य
उपवेशयोः
उपवेशानाम्
સપ્તમી
उपवेशे
उपवेशयोः
उपवेशेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उपवेशः
उपवेशौ
उपवेशाः
સંબોધન
उपवेश
उपवेशौ
उपवेशाः
દ્વિતીયા
उपवेशम्
उपवेशौ
उपवेशान्
તૃતીયા
उपवेशेन
उपवेशाभ्याम्
उपवेशैः
ચતુર્થી
उपवेशाय
उपवेशाभ्याम्
उपवेशेभ्यः
પંચમી
उपवेशात् / उपवेशाद्
उपवेशाभ्याम्
उपवेशेभ्यः
ષષ્ઠી
उपवेशस्य
उपवेशयोः
उपवेशानाम्
સપ્તમી
उपवेशे
उपवेशयोः
उपवेशेषु