उन्नत શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उन्नतः
उन्नतौ
उन्नताः
સંબોધન
उन्नत
उन्नतौ
उन्नताः
દ્વિતીયા
उन्नतम्
उन्नतौ
उन्नतान्
તૃતીયા
उन्नतेन
उन्नताभ्याम्
उन्नतैः
ચતુર્થી
उन्नताय
उन्नताभ्याम्
उन्नतेभ्यः
પંચમી
उन्नतात् / उन्नताद्
उन्नताभ्याम्
उन्नतेभ्यः
ષષ્ઠી
उन्नतस्य
उन्नतयोः
उन्नतानाम्
સપ્તમી
उन्नते
उन्नतयोः
उन्नतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उन्नतः
उन्नतौ
उन्नताः
સંબોધન
उन्नत
उन्नतौ
उन्नताः
દ્વિતીયા
उन्नतम्
उन्नतौ
उन्नतान्
તૃતીયા
उन्नतेन
उन्नताभ्याम्
उन्नतैः
ચતુર્થી
उन्नताय
उन्नताभ्याम्
उन्नतेभ्यः
પંચમી
उन्नतात् / उन्नताद्
उन्नताभ्याम्
उन्नतेभ्यः
ષષ્ઠી
उन्नतस्य
उन्नतयोः
उन्नतानाम्
સપ્તમી
उन्नते
उन्नतयोः
उन्नतेषु


અન્ય