उन्दनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उन्दनीयः
उन्दनीयौ
उन्दनीयाः
સંબોધન
उन्दनीय
उन्दनीयौ
उन्दनीयाः
દ્વિતીયા
उन्दनीयम्
उन्दनीयौ
उन्दनीयान्
તૃતીયા
उन्दनीयेन
उन्दनीयाभ्याम्
उन्दनीयैः
ચતુર્થી
उन्दनीयाय
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
પંચમી
उन्दनीयात् / उन्दनीयाद्
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
ષષ્ઠી
उन्दनीयस्य
उन्दनीययोः
उन्दनीयानाम्
સપ્તમી
उन्दनीये
उन्दनीययोः
उन्दनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उन्दनीयः
उन्दनीयौ
उन्दनीयाः
સંબોધન
उन्दनीय
उन्दनीयौ
उन्दनीयाः
દ્વિતીયા
उन्दनीयम्
उन्दनीयौ
उन्दनीयान्
તૃતીયા
उन्दनीयेन
उन्दनीयाभ्याम्
उन्दनीयैः
ચતુર્થી
उन्दनीयाय
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
પંચમી
उन्दनीयात् / उन्दनीयाद्
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
ષષ્ઠી
उन्दनीयस्य
उन्दनीययोः
उन्दनीयानाम्
સપ્તમી
उन्दनीये
उन्दनीययोः
उन्दनीयेषु


અન્ય