उद्गूर्ण શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
સંબોધન
उद्गूर्ण
उद्गूर्णे
उद्गूर्णानि
દ્વિતીયા
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
તૃતીયા
उद्गूर्णेन
उद्गूर्णाभ्याम्
उद्गूर्णैः
ચતુર્થી
उद्गूर्णाय
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
પંચમી
उद्गूर्णात् / उद्गूर्णाद्
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
ષષ્ઠી
उद्गूर्णस्य
उद्गूर्णयोः
उद्गूर्णानाम्
સપ્તમી
उद्गूर्णे
उद्गूर्णयोः
उद्गूर्णेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
સંબોધન
उद्गूर्ण
उद्गूर्णे
उद्गूर्णानि
દ્વિતીયા
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
તૃતીયા
उद्गूर्णेन
उद्गूर्णाभ्याम्
उद्गूर्णैः
ચતુર્થી
उद्गूर्णाय
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
પંચમી
उद्गूर्णात् / उद्गूर्णाद्
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
ષષ્ઠી
उद्गूर्णस्य
उद्गूर्णयोः
उद्गूर्णानाम्
સપ્તમી
उद्गूर्णे
उद्गूर्णयोः
उद्गूर्णेषु