उदित ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
उदितः
उदितौ
उदिताः
സംബോധന
उदित
उदितौ
उदिताः
ദ്വിതീയാ
उदितम्
उदितौ
उदितान्
തൃതീയാ
उदितेन
उदिताभ्याम्
उदितैः
ചതുർഥീ
उदिताय
उदिताभ्याम्
उदितेभ्यः
പഞ്ചമീ
उदितात् / उदिताद्
उदिताभ्याम्
उदितेभ्यः
ഷഷ്ഠീ
उदितस्य
उदितयोः
उदितानाम्
സപ്തമീ
उदिते
उदितयोः
उदितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
उदितः
उदितौ
उदिताः
സംബോധന
उदित
उदितौ
उदिताः
ദ്വിതീയാ
उदितम्
उदितौ
उदितान्
തൃതീയാ
उदितेन
उदिताभ्याम्
उदितैः
ചതുർഥീ
उदिताय
उदिताभ्याम्
उदितेभ्यः
പഞ്ചമീ
उदितात् / उदिताद्
उदिताभ्याम्
उदितेभ्यः
ഷഷ്ഠീ
उदितस्य
उदितयोः
उदितानाम्
സപ്തമീ
उदिते
उदितयोः
उदितेषु


മറ്റുള്ളവ