उदक ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
उदकम्
उदके
उदकानि
സംബോധന
उदक
उदके
उदकानि
ദ്വിതീയാ
उदकम्
उदके
उदानि / उदकानि
തൃതീയാ
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
ചതുർഥീ
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
പഞ്ചമീ
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ഷഷ്ഠീ
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
സപ്തമീ
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
उदकम्
उदके
उदकानि
സംബോധന
उदक
उदके
उदकानि
ദ്വിതീയാ
उदकम्
उदके
उदानि / उदकानि
തൃതീയാ
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
ചതുർഥീ
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
പഞ്ചമീ
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ഷഷ്ഠീ
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
സപ്തമീ
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु