उदक શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उदकम्
उदके
उदकानि
સંબોધન
उदक
उदके
उदकानि
દ્વિતીયા
उदकम्
उदके
उदानि / उदकानि
તૃતીયા
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
ચતુર્થી
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
પંચમી
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ષષ્ઠી
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
સપ્તમી
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उदकम्
उदके
उदकानि
સંબોધન
उदक
उदके
उदकानि
દ્વિતીયા
उदकम्
उदके
उदानि / उदकानि
તૃતીયા
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
ચતુર્થી
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
પંચમી
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ષષ્ઠી
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
સપ્તમી
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु