उदक শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
उदकम्
उदके
उदकानि
সম্বোধন
उदक
उदके
उदकानि
দ্বিতীয়া
उदकम्
उदके
उदानि / उदकानि
তৃতীয়া
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
চতুৰ্থী
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
পঞ্চমী
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ষষ্ঠী
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
সপ্তমী
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
उदकम्
उदके
उदकानि
সম্বোধন
उदक
उदके
उदकानि
দ্বিতীয়া
उदकम्
उदके
उदानि / उदकानि
তৃতীয়া
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
চতুৰ্থী
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
পঞ্চমী
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ষষ্ঠী
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
সপ্তমী
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु