उत्सङ्ग ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
സംബോധന
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
ദ്വിതീയാ
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
തൃതീയാ
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
ചതുർഥീ
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
പഞ്ചമീ
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ഷഷ്ഠീ
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
സപ്തമീ
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
സംബോധന
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
ദ്വിതീയാ
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
തൃതീയാ
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
ചതുർഥീ
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
പഞ്ചമീ
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ഷഷ്ഠീ
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
സപ്തമീ
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु