उत्सङ्ग શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
સંબોધન
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
દ્વિતીયા
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
તૃતીયા
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
ચતુર્થી
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
પંચમી
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ષષ્ઠી
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
સપ્તમી
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
સંબોધન
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
દ્વિતીયા
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
તૃતીયા
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
ચતુર્થી
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
પંચમી
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ષષ્ઠી
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
સપ્તમી
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु