उत्पल શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उत्पलम्
उत्पले
उत्पलानि
સંબોધન
उत्पल
उत्पले
उत्पलानि
દ્વિતીયા
उत्पलम्
उत्पले
उत्पलानि
તૃતીયા
उत्पलेन
उत्पलाभ्याम्
उत्पलैः
ચતુર્થી
उत्पलाय
उत्पलाभ्याम्
उत्पलेभ्यः
પંચમી
उत्पलात् / उत्पलाद्
उत्पलाभ्याम्
उत्पलेभ्यः
ષષ્ઠી
उत्पलस्य
उत्पलयोः
उत्पलानाम्
સપ્તમી
उत्पले
उत्पलयोः
उत्पलेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उत्पलम्
उत्पले
उत्पलानि
સંબોધન
उत्पल
उत्पले
उत्पलानि
દ્વિતીયા
उत्पलम्
उत्पले
उत्पलानि
તૃતીયા
उत्पलेन
उत्पलाभ्याम्
उत्पलैः
ચતુર્થી
उत्पलाय
उत्पलाभ्याम्
उत्पलेभ्यः
પંચમી
उत्पलात् / उत्पलाद्
उत्पलाभ्याम्
उत्पलेभ्यः
ષષ્ઠી
उत्पलस्य
उत्पलयोः
उत्पलानाम्
સપ્તમી
उत्पले
उत्पलयोः
उत्पलेषु