उञ्छितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उञ्छितव्यः
उञ्छितव्यौ
उञ्छितव्याः
સંબોધન
उञ्छितव्य
उञ्छितव्यौ
उञ्छितव्याः
દ્વિતીયા
उञ्छितव्यम्
उञ्छितव्यौ
उञ्छितव्यान्
તૃતીયા
उञ्छितव्येन
उञ्छितव्याभ्याम्
उञ्छितव्यैः
ચતુર્થી
उञ्छितव्याय
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
પંચમી
उञ्छितव्यात् / उञ्छितव्याद्
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
ષષ્ઠી
उञ्छितव्यस्य
उञ्छितव्ययोः
उञ्छितव्यानाम्
સપ્તમી
उञ्छितव्ये
उञ्छितव्ययोः
उञ्छितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उञ्छितव्यः
उञ्छितव्यौ
उञ्छितव्याः
સંબોધન
उञ्छितव्य
उञ्छितव्यौ
उञ्छितव्याः
દ્વિતીયા
उञ्छितव्यम्
उञ्छितव्यौ
उञ्छितव्यान्
તૃતીયા
उञ्छितव्येन
उञ्छितव्याभ्याम्
उञ्छितव्यैः
ચતુર્થી
उञ्छितव्याय
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
પંચમી
उञ्छितव्यात् / उञ्छितव्याद्
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
ષષ્ઠી
उञ्छितव्यस्य
उञ्छितव्ययोः
उञ्छितव्यानाम्
સપ્તમી
उञ्छितव्ये
उञ्छितव्ययोः
उञ्छितव्येषु


અન્ય