उज्झक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उज्झकः
उज्झकौ
उज्झकाः
સંબોધન
उज्झक
उज्झकौ
उज्झकाः
દ્વિતીયા
उज्झकम्
उज्झकौ
उज्झकान्
તૃતીયા
उज्झकेन
उज्झकाभ्याम्
उज्झकैः
ચતુર્થી
उज्झकाय
उज्झकाभ्याम्
उज्झकेभ्यः
પંચમી
उज्झकात् / उज्झकाद्
उज्झकाभ्याम्
उज्झकेभ्यः
ષષ્ઠી
उज्झकस्य
उज्झकयोः
उज्झकानाम्
સપ્તમી
उज्झके
उज्झकयोः
उज्झकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उज्झकः
उज्झकौ
उज्झकाः
સંબોધન
उज्झक
उज्झकौ
उज्झकाः
દ્વિતીયા
उज्झकम्
उज्झकौ
उज्झकान्
તૃતીયા
उज्झकेन
उज्झकाभ्याम्
उज्झकैः
ચતુર્થી
उज्झकाय
उज्झकाभ्याम्
उज्झकेभ्यः
પંચમી
उज्झकात् / उज्झकाद्
उज्झकाभ्याम्
उज्झकेभ्यः
ષષ્ઠી
उज्झकस्य
उज्झकयोः
उज्झकानाम्
સપ્તમી
उज्झके
उज्झकयोः
उज्झकेषु


અન્ય