उङ्खितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उङ्खितव्यः
उङ्खितव्यौ
उङ्खितव्याः
સંબોધન
उङ्खितव्य
उङ्खितव्यौ
उङ्खितव्याः
દ્વિતીયા
उङ्खितव्यम्
उङ्खितव्यौ
उङ्खितव्यान्
તૃતીયા
उङ्खितव्येन
उङ्खितव्याभ्याम्
उङ्खितव्यैः
ચતુર્થી
उङ्खितव्याय
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
પંચમી
उङ्खितव्यात् / उङ्खितव्याद्
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
ષષ્ઠી
उङ्खितव्यस्य
उङ्खितव्ययोः
उङ्खितव्यानाम्
સપ્તમી
उङ्खितव्ये
उङ्खितव्ययोः
उङ्खितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उङ्खितव्यः
उङ्खितव्यौ
उङ्खितव्याः
સંબોધન
उङ्खितव्य
उङ्खितव्यौ
उङ्खितव्याः
દ્વિતીયા
उङ्खितव्यम्
उङ्खितव्यौ
उङ्खितव्यान्
તૃતીયા
उङ्खितव्येन
उङ्खितव्याभ्याम्
उङ्खितव्यैः
ચતુર્થી
उङ्खितव्याय
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
પંચમી
उङ्खितव्यात् / उङ्खितव्याद्
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
ષષ્ઠી
उङ्खितव्यस्य
उङ्खितव्ययोः
उङ्खितव्यानाम्
સપ્તમી
उङ्खितव्ये
उङ्खितव्ययोः
उङ्खितव्येषु


અન્ય