उक्ष શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
उक्षः
उक्षौ
उक्षाः
સંબોધન
उक्ष
उक्षौ
उक्षाः
દ્વિતીયા
उक्षम्
उक्षौ
उक्षान्
તૃતીયા
उक्षेण
उक्षाभ्याम्
उक्षैः
ચતુર્થી
उक्षाय
उक्षाभ्याम्
उक्षेभ्यः
પંચમી
उक्षात् / उक्षाद्
उक्षाभ्याम्
उक्षेभ्यः
ષષ્ઠી
उक्षस्य
उक्षयोः
उक्षाणाम्
સપ્તમી
उक्षे
उक्षयोः
उक्षेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
उक्षः
उक्षौ
उक्षाः
સંબોધન
उक्ष
उक्षौ
उक्षाः
દ્વિતીયા
उक्षम्
उक्षौ
उक्षान्
તૃતીયા
उक्षेण
उक्षाभ्याम्
उक्षैः
ચતુર્થી
उक्षाय
उक्षाभ्याम्
उक्षेभ्यः
પંચમી
उक्षात् / उक्षाद्
उक्षाभ्याम्
उक्षेभ्यः
ષષ્ઠી
उक्षस्य
उक्षयोः
उक्षाणाम्
સપ્તમી
उक्षे
उक्षयोः
उक्षेषु


અન્ય