ईर्ष्य् Dhatu Roop

ईर्ष्यँ ईर्ष्यार्थाः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्ष्यति
ईर्ष्यतः
ईर्ष्यन्ति
मध्यम
ईर्ष्यसि
ईर्ष्यथः
ईर्ष्यथ
उत्तम
ईर्ष्यामि
ईर्ष्यावः
ईर्ष्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षाञ्चक्रतुः / ईर्षांचक्रतुः / ईर्षाम्बभूवतुः / ईर्षांबभूवतुः / ईर्षामासतुः
ईर्षाञ्चक्रुः / ईर्षांचक्रुः / ईर्षाम्बभूवुः / ईर्षांबभूवुः / ईर्षामासुः
मध्यम
ईर्षाञ्चकर्थ / ईर्षांचकर्थ / ईर्षाम्बभूविथ / ईर्षांबभूविथ / ईर्षामासिथ
ईर्षाञ्चक्रथुः / ईर्षांचक्रथुः / ईर्षाम्बभूवथुः / ईर्षांबभूवथुः / ईर्षामासथुः
ईर्षाञ्चक्र / ईर्षांचक्र / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
उत्तम
ईर्षाञ्चकर / ईर्षांचकर / ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षाञ्चकृव / ईर्षांचकृव / ईर्षाम्बभूविव / ईर्षांबभूविव / ईर्षामासिव
ईर्षाञ्चकृम / ईर्षांचकृम / ईर्षाम्बभूविम / ईर्षांबभूविम / ईर्षामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्षिता
ईर्षितारौ
ईर्षितारः
मध्यम
ईर्षितासि
ईर्षितास्थः
ईर्षितास्थ
उत्तम
ईर्षितास्मि
ईर्षितास्वः
ईर्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्षिष्यति
ईर्षिष्यतः
ईर्षिष्यन्ति
मध्यम
ईर्षिष्यसि
ईर्षिष्यथः
ईर्षिष्यथ
उत्तम
ईर्षिष्यामि
ईर्षिष्यावः
ईर्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्यतु
ईर्ष्यताम्
ईर्ष्यन्तु
मध्यम
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्य
ईर्ष्यतम्
ईर्ष्यत
उत्तम
ईर्ष्याणि
ईर्ष्याव
ईर्ष्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐर्ष्यत् / ऐर्ष्यद्
ऐर्ष्यताम्
ऐर्ष्यन्
मध्यम
ऐर्ष्यः
ऐर्ष्यतम्
ऐर्ष्यत
उत्तम
ऐर्ष्यम्
ऐर्ष्याव
ऐर्ष्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्ष्येत् / ईर्ष्येद्
ईर्ष्येताम्
ईर्ष्येयुः
मध्यम
ईर्ष्येः
ईर्ष्येतम्
ईर्ष्येत
उत्तम
ईर्ष्येयम्
ईर्ष्येव
ईर्ष्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्ष्यात् / ईर्ष्याद्
ईर्ष्यास्ताम्
ईर्ष्यासुः
मध्यम
ईर्ष्याः
ईर्ष्यास्तम्
ईर्ष्यास्त
उत्तम
ईर्ष्यासम्
ईर्ष्यास्व
ईर्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐर्षीत् / ऐर्षीद्
ऐर्षिष्टाम्
ऐर्षिषुः
मध्यम
ऐर्षीः
ऐर्षिष्टम्
ऐर्षिष्ट
उत्तम
ऐर्षिषम्
ऐर्षिष्व
ऐर्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐर्षिष्यत् / ऐर्षिष्यद्
ऐर्षिष्यताम्
ऐर्षिष्यन्
मध्यम
ऐर्षिष्यः
ऐर्षिष्यतम्
ऐर्षिष्यत
उत्तम
ऐर्षिष्यम्
ऐर्षिष्याव
ऐर्षिष्याम