ईर्षक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ईर्षकः
ईर्षकौ
ईर्षकाः
സംബോധന
ईर्षक
ईर्षकौ
ईर्षकाः
ദ്വിതീയാ
ईर्षकम्
ईर्षकौ
ईर्षकान्
തൃതീയാ
ईर्षकेण
ईर्षकाभ्याम्
ईर्षकैः
ചതുർഥീ
ईर्षकाय
ईर्षकाभ्याम्
ईर्षकेभ्यः
പഞ്ചമീ
ईर्षकात् / ईर्षकाद्
ईर्षकाभ्याम्
ईर्षकेभ्यः
ഷഷ്ഠീ
ईर्षकस्य
ईर्षकयोः
ईर्षकाणाम्
സപ്തമീ
ईर्षके
ईर्षकयोः
ईर्षकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ईर्षकः
ईर्षकौ
ईर्षकाः
സംബോധന
ईर्षक
ईर्षकौ
ईर्षकाः
ദ്വിതീയാ
ईर्षकम्
ईर्षकौ
ईर्षकान्
തൃതീയാ
ईर्षकेण
ईर्षकाभ्याम्
ईर्षकैः
ചതുർഥീ
ईर्षकाय
ईर्षकाभ्याम्
ईर्षकेभ्यः
പഞ്ചമീ
ईर्षकात् / ईर्षकाद्
ईर्षकाभ्याम्
ईर्षकेभ्यः
ഷഷ്ഠീ
ईर्षकस्य
ईर्षकयोः
ईर्षकाणाम्
സപ്തമീ
ईर्षके
ईर्षकयोः
ईर्षकेषु


മറ്റുള്ളവ