ईर्षक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ईर्षकः
ईर्षकौ
ईर्षकाः
સંબોધન
ईर्षक
ईर्षकौ
ईर्षकाः
દ્વિતીયા
ईर्षकम्
ईर्षकौ
ईर्षकान्
તૃતીયા
ईर्षकेण
ईर्षकाभ्याम्
ईर्षकैः
ચતુર્થી
ईर्षकाय
ईर्षकाभ्याम्
ईर्षकेभ्यः
પંચમી
ईर्षकात् / ईर्षकाद्
ईर्षकाभ्याम्
ईर्षकेभ्यः
ષષ્ઠી
ईर्षकस्य
ईर्षकयोः
ईर्षकाणाम्
સપ્તમી
ईर्षके
ईर्षकयोः
ईर्षकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ईर्षकः
ईर्षकौ
ईर्षकाः
સંબોધન
ईर्षक
ईर्षकौ
ईर्षकाः
દ્વિતીયા
ईर्षकम्
ईर्षकौ
ईर्षकान्
તૃતીયા
ईर्षकेण
ईर्षकाभ्याम्
ईर्षकैः
ચતુર્થી
ईर्षकाय
ईर्षकाभ्याम्
ईर्षकेभ्यः
પંચમી
ईर्षकात् / ईर्षकाद्
ईर्षकाभ्याम्
ईर्षकेभ्यः
ષષ્ઠી
ईर्षकस्य
ईर्षकयोः
ईर्षकाणाम्
સપ્તમી
ईर्षके
ईर्षकयोः
ईर्षकेषु


અન્ય