ईर्क्षक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ईर्क्षकः
ईर्क्षकौ
ईर्क्षकाः
സംബോധന
ईर्क्षक
ईर्क्षकौ
ईर्क्षकाः
ദ്വിതീയാ
ईर्क्षकम्
ईर्क्षकौ
ईर्क्षकान्
തൃതീയാ
ईर्क्षकेण
ईर्क्षकाभ्याम्
ईर्क्षकैः
ചതുർഥീ
ईर्क्षकाय
ईर्क्षकाभ्याम्
ईर्क्षकेभ्यः
പഞ്ചമീ
ईर्क्षकात् / ईर्क्षकाद्
ईर्क्षकाभ्याम्
ईर्क्षकेभ्यः
ഷഷ്ഠീ
ईर्क्षकस्य
ईर्क्षकयोः
ईर्क्षकाणाम्
സപ്തമീ
ईर्क्षके
ईर्क्षकयोः
ईर्क्षकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ईर्क्षकः
ईर्क्षकौ
ईर्क्षकाः
സംബോധന
ईर्क्षक
ईर्क्षकौ
ईर्क्षकाः
ദ്വിതീയാ
ईर्क्षकम्
ईर्क्षकौ
ईर्क्षकान्
തൃതീയാ
ईर्क्षकेण
ईर्क्षकाभ्याम्
ईर्क्षकैः
ചതുർഥീ
ईर्क्षकाय
ईर्क्षकाभ्याम्
ईर्क्षकेभ्यः
പഞ്ചമീ
ईर्क्षकात् / ईर्क्षकाद्
ईर्क्षकाभ्याम्
ईर्क्षकेभ्यः
ഷഷ്ഠീ
ईर्क्षकस्य
ईर्क्षकयोः
ईर्क्षकाणाम्
സപ്തമീ
ईर्क्षके
ईर्क्षकयोः
ईर्क्षकेषु


മറ്റുള്ളവ