ईर्क्षक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ईर्क्षकः
ईर्क्षकौ
ईर्क्षकाः
સંબોધન
ईर्क्षक
ईर्क्षकौ
ईर्क्षकाः
દ્વિતીયા
ईर्क्षकम्
ईर्क्षकौ
ईर्क्षकान्
તૃતીયા
ईर्क्षकेण
ईर्क्षकाभ्याम्
ईर्क्षकैः
ચતુર્થી
ईर्क्षकाय
ईर्क्षकाभ्याम्
ईर्क्षकेभ्यः
પંચમી
ईर्क्षकात् / ईर्क्षकाद्
ईर्क्षकाभ्याम्
ईर्क्षकेभ्यः
ષષ્ઠી
ईर्क्षकस्य
ईर्क्षकयोः
ईर्क्षकाणाम्
સપ્તમી
ईर्क्षके
ईर्क्षकयोः
ईर्क्षकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ईर्क्षकः
ईर्क्षकौ
ईर्क्षकाः
સંબોધન
ईर्क्षक
ईर्क्षकौ
ईर्क्षकाः
દ્વિતીયા
ईर्क्षकम्
ईर्क्षकौ
ईर्क्षकान्
તૃતીયા
ईर्क्षकेण
ईर्क्षकाभ्याम्
ईर्क्षकैः
ચતુર્થી
ईर्क्षकाय
ईर्क्षकाभ्याम्
ईर्क्षकेभ्यः
પંચમી
ईर्क्षकात् / ईर्क्षकाद्
ईर्क्षकाभ्याम्
ईर्क्षकेभ्यः
ષષ્ઠી
ईर्क्षकस्य
ईर्क्षकयोः
ईर्क्षकाणाम्
સપ્તમી
ईर्क्षके
ईर्क्षकयोः
ईर्क्षकेषु


અન્ય