ईरयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
സംബോധന
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
ദ്വിതീയാ
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
തൃതീയാ
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
ചതുർഥീ
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
പഞ്ചമീ
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ഷഷ്ഠീ
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
സപ്തമീ
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
സംബോധന
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
ദ്വിതീയാ
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
തൃതീയാ
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
ചതുർഥീ
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
പഞ്ചമീ
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ഷഷ്ഠീ
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
സപ്തമീ
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु


മറ്റുള്ളവ