ईरयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
સંબોધન
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
દ્વિતીયા
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
તૃતીયા
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
ચતુર્થી
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
પંચમી
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ષષ્ઠી
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
સપ્તમી
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
સંબોધન
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
દ્વિતીયા
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
તૃતીયા
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
ચતુર્થી
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
પંચમી
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ષષ્ઠી
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
સપ્તમી
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु


અન્ય