ईरमाण ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ईरमाणः
ईरमाणौ
ईरमाणाः
സംബോധന
ईरमाण
ईरमाणौ
ईरमाणाः
ദ്വിതീയാ
ईरमाणम्
ईरमाणौ
ईरमाणान्
തൃതീയാ
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
ചതുർഥീ
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
പഞ്ചമീ
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
ഷഷ്ഠീ
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
സപ്തമീ
ईरमाणे
ईरमाणयोः
ईरमाणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ईरमाणः
ईरमाणौ
ईरमाणाः
സംബോധന
ईरमाण
ईरमाणौ
ईरमाणाः
ദ്വിതീയാ
ईरमाणम्
ईरमाणौ
ईरमाणान्
തൃതീയാ
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
ചതുർഥീ
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
പഞ്ചമീ
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
ഷഷ്ഠീ
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
സപ്തമീ
ईरमाणे
ईरमाणयोः
ईरमाणेषु


മറ്റുള്ളവ