ईरमाण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ईरमाणः
ईरमाणौ
ईरमाणाः
સંબોધન
ईरमाण
ईरमाणौ
ईरमाणाः
દ્વિતીયા
ईरमाणम्
ईरमाणौ
ईरमाणान्
તૃતીયા
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
ચતુર્થી
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
પંચમી
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
ષષ્ઠી
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
સપ્તમી
ईरमाणे
ईरमाणयोः
ईरमाणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ईरमाणः
ईरमाणौ
ईरमाणाः
સંબોધન
ईरमाण
ईरमाणौ
ईरमाणाः
દ્વિતીયા
ईरमाणम्
ईरमाणौ
ईरमाणान्
તૃતીયા
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
ચતુર્થી
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
પંચમી
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
ષષ્ઠી
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
સપ્તમી
ईरमाणे
ईरमाणयोः
ईरमाणेषु


અન્ય